Annapurna Stotra in marathi
इंग्लिशमध्ये वाचण्यासाठी - Annapurna Stotra in English

श्री अन्नपूर्णादेवी स्तोत्र 


नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी 
निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्र्वरी ।
प्रालेयलवंशपावनकरी काशीपुराधीश्र्वरी 
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्र्वरी ॥ १ ॥

नानरत्नविचित्रभूषणकरी हेमाम्बराडम्बरि 
मुक्ताहारविलम्बमानविलसद्वक्षोजकुम्भान्तरी ।
काश्मीरागरुवासितारुचिकरी काशीपुधीश्र्वरी 
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्र्वरी ॥ २ ॥

योगानन्दकरि रिपुक्षयकरि धर्मार्थनिष्ठाकरी
चन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी ।
सर्वैश्र्वर्यसमस्तवाञ्छितकरी काशीपुराधीश्र्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्र्वरी ॥ ३ ॥

कैलासाचलकन्दरालयकरी गौरी उमा शङ्करी
कौमारी निगमार्थगोचरकरी ओंकारबीजाक्षरी ।
मोक्षद्वारकपाटपाटनकरि काशीपुराधीश्र्वरि
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्र्वरी ॥ ४ ॥

दृश्यादृश्यविभूतिवाहनकरी ब्रह्माण्डभाण्डोदरी
लीलानाटकसूत्रभेदनकरी विज्ञानदीपाङ्कुरी ।
श्रीविश्वेशमनः प्रसादनकरी काशीपुराधीश्र्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्र्वरी ॥ ५ ॥

उर्वी सर्वजनेश्वरी भगवती मातान्नपूर्णेश्वरी 
वेणीनीलसमानकुन्तलधरी नित्यान्नदानेश्र्वरी ।
सर्वानन्दकरी सदा शुभकरी काशीपुराधीश्र्वरी 
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ६ ॥

आदिक्षान्तसमस्तवर्णनकरी शम्भ्रोस्त्रिभावाकरी 
काश्मिरा त्रिजलेश्र्वरी त्रिलहरी नित्याङ्कुरा शर्वरी ।
कामाकाङ्क्षकरी जनोदयकरी काशिपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ७ ॥

देवी सर्वविचित्ररत्नरचिता दाक्षायणी सुन्दरी 
वामस्वादुपयोधरा प्रियकरी सौभाग्यमाहेश्र्वरी ।
भक्ताभीष्टकरी दशाशुभकरी काशिपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ८ ॥

चन्द्रार्कानलकोटीकोटिसदृशा चन्द्रांशुबिम्बाधरी
चन्द्रार्काग्निसमानकुन्तलधरी चन्द्रार्कवर्णेश्वरी ।
मालापुस्तकपाशसाड्कुशधरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्र्वरी ॥ ९ ॥

क्षत्रत्राणकरी महाभयकरी माता कृपासागरी
साक्षान्मोक्षकरी सदा शिवकरी विश्वेश्वरश्रीधरी
दक्षाक्रन्दकरी निरामयकरी काशीपुराधीश्वरी
भिक्षाम देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ १० ॥

अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे ।
ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि च पार्वति ॥ ११ ॥ 
माता मे पार्वती देवी पिता देवो महेश्वरः ।
बान्धवाः शिवभक्ताश्र्च स्वदेशो भुवनत्रयम् ॥ १२ ॥ 

-आदि शङ्कराचार्य 

0 said:

Post a Comment

Your email id will always be confidential and safe.

About Me

My photo
Eat, Meditate, Smile & Repeat.

Visitors

Popular Posts

Wish to read in English? Soon, I will share the link. Keep watching this space.